Sunday, July 3, 2022

Prajna Paramita Hrdaya Sutram 般若波罗密多心经

I like listening to listen Imee Ooi's rendition of the Heart Sutra as it has this calming effect. This is the Sanskrit version.

Prajna Paramita Hrdaya Sutram 般若波罗密多心经

《般若波羅蜜多心經》(I took the following from a comment posted in youtube) 觀自在菩薩,行深般若波羅蜜多時,照見五蘊皆空,度一切苦厄。舍利子,色不異空,空不異色;色即是空,空即是色。受、想、行、識,亦復如是。舍利子,是諸法空相,不生不滅,不垢不淨,不增不減,是故空中無色,無受、想、行、識;無眼、耳、鼻、舌、身、意;無色、聲、香、味、觸、法;無眼界,乃至無意識界;無無明,亦無無明盡;乃至無老死,亦無老死盡。無苦、集、滅、道,無智亦無得。以無所得故,菩提薩埵,依般若波羅蜜多故,心無罣礙,無罣礙故,無有恐怖,遠離顛倒夢想,究竟涅槃。三世諸佛,依般若波羅蜜多故,得阿耨多羅三藐三菩提。故知般若波羅蜜多,是大神咒,是大明咒,是無上咒,是無等等咒,能除一切苦,真實不虛。故說般若波羅蜜多咒,即說咒曰:「揭諦、揭諦,波羅揭諦,波羅僧揭諦,菩提薩婆訶。」 禮敬(namaḥ)所有智者(sarva-jñāya) 聖(ārya)觀 自在(avalokite-śvaro)菩薩(bodhisattvo) 深入(gaṃbhīrāyāṃ)般若波羅蜜多(prajñā-pāramitāyāṃ) 行(caryāṃ)的時候(caramāṇo) 照見(vyavalokayati sma)五蘊(paṃca-skandhāḥ ) 那些和(tāṃś ca)自性(svabhāva) 空(śūnyān)現(paśyati sma) 啊!(iha)舍利子(śāriputra) 色(rūpaṃ)空(śūnyatā)空性是(śūnyataiva)色(rūpaṃ) 色(rūpān)不(na)異(pṛthak)空(śūnyatā) 空亦(śunyatāyā)不(na)異(pṛthag)色(rūpaṃ) 是(yad)色(rūpaṃ)就是(sā)空(śūnyatā) 是(ya)空(śūnyatā)就是(tad)色(rūpaṃ) 如是(evam)如是(eva) 受(vedanā)想(saṃjñā)行(saṃskāra)識(vijñānāni) 啊!(iha)舍利子(śāriputra) 一切諸法(sarva-dharmāḥ)空相(śūnyatā-lakṣaṇā) 不生(anut-pannā)不滅(ani-ruddhā) 不淨(a-malā)不垢(na-vimalā) 不增(a-nonā)不減(na-paripūrṇāḥ) 是故(tasmāc)舍利子(chāriputra) 空狀態中(śūnya-tayāṃ)無(na)色(rūpaṃ) 無(na)受(vedanā)無(na)想(saṃjñā) 無(na)行(saṃskārāḥ)無(na)識(vijñānam) 無(na)眼(cakṣuḥ)耳(śrotra)鼻(ghrāna)舌(jihvā) 身(kāya)意(manāṃsi) 無(na)色(rūpa)聲(śabda)香(gandha)味(rasa) 觸(spraṣṭavaya)法(dharmāh) 無(na)眼(cakṣūr)界(dhātur) 乃至(yāvan)無(na)意識(mano-vijñāna)界(dhātuḥ) 無(na)明(vidyā)無(na)明盡(vidyāk-ṣayo) 乃至(yāvan)無(na)老死(jarā-maraṇaṃ) 無(na)老死盡(jarā-maraṇak-ṣayo) 無(na)苦(duhkha)集(samudaya) 滅(nirodha)道(mārgā) 無(na)智(jñānaṃ)無(na)得(prāptiḥ) 因(tasmād)無得故(a-prāptit-vād) 菩提 薩埵(bodhisattvāṇāṃ) 般若波羅蜜多(prajñā-pāramitām)依(āśritya) 住心於(viharaty)無(a)念(cittā)無罣礙(va-raṇaḥ) 心(cittā)無罣礙(va-raṇaḥ) 離有相(nāstitvād )離 恐怖(atrastro) 顛 倒 遠 行(viparyāsātikrānto) 究竟(niṣṭhā)涅槃(nirvāṇaḥ) 三 世 所 經 (tryadhva-vyavasthitāḥ) 一切(sarva)佛(buddhāḥ) 般若波羅蜜多(prajñā-pāramitām) 依無上(āśrityā-nuttarāṃ)正等正覺(samyaksambodhim) 究竟正佛果(abhisaṃbuddhāḥ) 是故(tasmāj)應知(jñātavyaṃ) 般若波羅蜜多(prajñā-pāramitā) 大(mahā)咒(mantro) 大(mahā)明(vidyā)咒(mantro) 無上('nuttara)咒(mantro)無等等('samasama)咒(mantraḥ) 一切(sarva)苦(duḥkha)外息除滅(praśamanaḥ) 真實 (satyam) 不虛由於(amithyatāt) 般若波羅蜜多(prajña-pāramitāyām) 說(ukto)咒(mantraḥ) 即 說 咒 曰(tadyathā) 前往 (gate)前往(gate)彼岸前往(pāragate) 彼岸全前往(pārasaṃgate)覺悟(bodhi)圓滿(svāhā) 前說(iti)般若波羅蜜多心經(prajñā-pāramitā-hṛdayam) 圓滿(samāptam)

No comments:

Post a Comment